The third chapter of Hatha Yoga Pradipika by Svwatmarama is all about Mudras and Bandhas.

Hatha Pradipika

tritiyopadeshah

Sentence 65

apana-pranayor aikyam ksayo mutra-purishayoh |"
yuva bhavati vriddho.api satatam mula-bandhanat ||65||

अपानप्राणयोर् ऐक्यं क्षयो मूत्रपुरीषयोः ।"
युवा भवति वृद्धो.अपि सततं मूलबन्धनात् ॥६५॥

apāna-prāṇayor aikyaṁ kṣayo mūtra-purīṣayoḥ ।"
yuvā bhavati vr̥ddho.api satataṁ mūla-bandhanāt ॥65॥

Durch fortwährende Praxis von Mulabandha entsteht Einheit von Apana und Prana, Urin und Stuhl nehmen ab |
und selbst alte Menschen werden jung. ||65||


apāna = Apana, absteigende Energie
prāṇayaḥ = Prana, aufsteigende Energie
aikyaṁ = Einheit
kṣayaḥ = Abnahme
mūtra = Urin
purīṣayaḥ = Stuhl, Kot

yuvā = jung
bhavati = werden, er wird
vr̥ddhaḥ = alte Menschen
api = sogar
satatam = fortwährend
mūlabandhanāt = durch Mulabandha