The second chapter of Svatmarama’s Hatha yoga Pradipika, „Dvitiyo Padeshah“, tells us about Pranayama, Kumbhaka and Sat-Kriya as well as Sat-Karma.

Hatha Pradipika

dvitiyo-padeshah

Sentence 48

atha surya-bhedanam-"
asane sukhade yogi baddhva chaivasanam tatah |"
daksa-nadya samakrishya bahihstham pavanam shanaih ||48||

अथ सूर्यभेदनम्"
आसने सुखदे योगी बद्ध्वा चैवासनं ततः ।"
दक्षनाड्या समाकृष्य बहिःस्थं पवनं शनैः ॥४८॥

atha sūrya-bhedanam-"
āsane sukhade yogī baddhvā caivāsanaṁ tataḥ ।"
dakṣa-nāḍyā samākr̥ṣya bahiḥsthaṁ pavanaṁ śanaiḥ ॥48॥

Nun Suryabedha:
Der Yogi soll einen bequemen Sitz einnehmen und darin verweilen, dann |
soll er langsam die äußere Luft durch das rechte Nasenloch einsaugen. ||48||


atha = nun, jetzt
sūryabhedanam = Suryabhedana, wörtl.: die Sonne durchdringen
āsane = sitzen (Loc. in dem Sitz)
sukhade = bequem
yogī = der Yogi
baddhvā = geformt, fixiert, hier: den Sitz beibehalten
ca eva = und so
asanam = Sitz, Position
tatas = dann

dakṣa = rechts
nāḍyā = mit / durch das Nasenloch, Energiekanal, nāḍī (Inst. fem.)
samākr̥ṣya = einziehen, einsaugen
bahiḥstham = die äußere
pavanam = Luft, Lebenshauch, Prana
śanaiḥ = langsam