The third chapter of Hatha Yoga Pradipika by Svwatmarama is all about Mudras and Bandhas.

Hatha Pradipika

tritiyopadeshah

Sentence 60

sarvesham eva bandhanam uttamo hy uddiyanakah |"
uddiyane dridhe bandhe muktih svabhaviki bhavet ||60||

सर्वेषाम् एव बन्धानां उत्तमो ह्य् उड्डीयानकः ।"
उड्डियाने दृढे बन्धे मुक्तिः स्वाभाविकी भवेत् ॥६०॥

sarveṣām eva bandhānāṁ uttamo hy uḍḍīyānakaḥ ।"
uḍḍiyāne dr̥ḍhe bandhe muktiḥ svābhāvikī bhavet ॥60॥

Da Uddianabandha genau das Beste unter all den Bandhas ist, |
stellt sich spontan die Erlösung (Mukti) in der Meisterschaft des Uddianabandha ein. ||60||


sarveṣām = unter allen
eva = so, genau
bandhānām = (pl.) Bandhas
uttamaḥ = das beste
hi = da, weil
uḍḍīyānakaḥ = Uddianabandha

uḍḍiyāne = in dem Uddiana
dr̥ḍhe = fest, stabil, gemeistert
bandhe = in dem Bandha
muktiḥ = Befreihung, Erlösung
svābhāvikī = natürlich, spontan
bhavet = stellt sich ein, tritt auf, wird geschaffen