The third chapter of Hatha Yoga Pradipika by Svwatmarama is all about Mudras and Bandhas.

Hatha Pradipika

tritiyopadeshah

Sentence 35

tatah saindhava-pathyabhyam churnitabhyam pragharshayet |"
punah sapta-dine prapte roma-matram samuchchhinet ||35||

ततः सैन्धवपथ्याभ्यां चूर्णिताभ्यां प्रघर्षयेत् ।"
पुनः सप्तदिने प्राप्ते रोममात्रं समुच्छिनेत् ॥३५॥

tataḥ saindhava-pathyābhyāṁ cūrṇitābhyāṁ pragharṣayet ।"
punaḥ sapta-dine prāpte roma-mātraṁ samucchinet ॥35॥

Danach soll der Yogi mit gemahlenem Steinsalz und Tumarinde das Zungenbändchen einreiben. |
Nach sieben Tagen soll er es erneut um Haaresbreite einschneiden. ||35||


tatas = danach
saindhava = Steinsalz
pathyābhyām = mit Tumarinde
cūrṇitābhyām = mit gemahlendem
pragharṣayet = (er) soll reiben

punar = wieder
sapta = sieben
dine = Tage
prāpte = nach
roma = Haar
mātram = Größe, Breite
samucchinet = (er) soll schneiden