Aufgabenstellung MTC

puram-ekadasha dvaram-ajasyavakra chetaso 'nu shthaya |na shochati |vi muktash cha vi muchyate |
पुरमेकादश द्वारमजस्यावक्र चेतसो ऽनु ष्ठाय ।न शोचति ।वि मुक्तश् च वि मुच्यते ।
puram-ekādaśa dvāram-ajasyāvakra cetaso 'nu ṣṭhāya ।na śocati ।vi muktaś ca vi mucyate ।

Wer die Stadt mit den elf Toren
Des unwankbaren Geistigen
Des Ew'gen ehrt, der grämt sich nicht
Und wird, des Leibes los, erlöst. #PD

etad-vai tat ||1||
एतद्वै तत् ॥१॥
etad-vai tat ॥1॥

Wahrlich, dieses ist das! #PD

hansash shuchi shad-vasur-antariksa sad |hota vedi shad-atithir-durona sat |nri-shad-vara sad-rita sad-vyoma sad |ab-ja go ja rita ja adri ja ritam brihat ||2||
हंसश् शुचि षद्वसुरान्तरिक्ष सद् ।होता वेदि षदतिथिर्दुरोण सत् ।नृषद्वर सदृत सद्व्योम सद् ।अब्जा गो जा ऋत जा अद्रि जा ऋतं बृहत् ॥२॥
haṁsaś śuci ṣad-vasur-āntarikṣa sad ।hotā vedi ṣad-atithir-duroṇa sat ।nr̥-ṣad-vara sad-r̥ta sad-vyoma sad ।ab-jā go jā r̥ta jā adri jā r̥taṁ br̥hat ॥2॥

«Im Äther ist Sonnenschwan er, Vasu in der Luft,
Hotar am Opferbette, auf der Schwelle Gast, Er weilt in Mensch und Weite, im Gesetz, im Raum,
Entspringt aus Wassern, Rindern, Recht, Gebirg'
als großes Recht.» #PD

urdhvam pranam-un-nayaty |apanam pratyag-asyati |madhye vamanam-asinam vishve deva upasate ||3||
ऊर्ध्वं प्राणमुन्नयत्य् ।अपानं प्रत्यगस्यति ।मध्ये वामनमासीनं विश्वे देवा उपासते ॥३॥
ūrdhvaṁ prāṇam-un-nayaty ।apānaṁ pratyag-asyati ।madhye vāmanam-āsīnaṁ viśve devā upāsate ॥3॥

Er, der nach oben hin aushaucht
Und den Einhauch nach innen treibt, In der Mitte als Zwerg sitzend,
Den beten alle Götter an. #PD

asya vi sransamanasya sharira sthasya-dehinah |dehad-vi muchyamanasya |kim-atra pari shishyate |
अस्य वि स्रंसमानस्य शरीर स्थस्यदेहिनः ।देहाद्वि मुच्यमानस्य ।किमत्र परि शिष्यते ।
asya vi sraṁsamānasya śarīra sthasya-dehinaḥ ।dehād-vi mucyamānasya ।kim-atra pari śiṣyate ।

Wenn nach des Leibes Hinfalle
Der im Leibe Verkörperte Aus dem Leibe erlöst worden,
Was fragt ihr nach dem übrigen (4,3)? #PD

etad-vai tat ||4||
एतद्वै तत् ॥४॥
etad-vai tat ॥4॥

Wahrlich, dieses ist das! #PD

na pranena napanena martyo jivati kash chana |itareṇa tu jīvanti |yasminn-etav-upaashritau ||5||
न प्राणेन नापानेन मर्त्यो जीवति कश् चन ।इतरेṇअ तु ज्īवन्ति ।यस्मिन्नेतावुपाआश्रितौ ॥५॥
na prāṇena nāpānena martyo jīvati kaś cana ।itareṇa tu jīvanti ।yasminn-etāv-upāāśritau ॥5॥

Nicht durch Aushauch und durch Einhauch
Hat sein Leben ein Sterblicher; Ein anderer macht ihn leben,
Auf dem beruhen jene zwei. #PD

hanta ta idam pra vaksyami guhyam brahma sanatanam |yatha cha maranam prapya atma bhavati gautama ||6||
हन्त त इदं प्र वक्ष्यामि गुह्यं ब्रह्म सनातनम् ।यथा च मरणं प्राप्य आत्मा भवति गौतम ॥६॥
hanta ta idaṁ pra vakṣyāmi guhyaṁ brahma sanātanam ।yathā ca maraṇaṁ prāpya ātmā bhavati gautama ॥6॥

Wohlan! Ich will dir auslegen
Brahman, ewig, geheimnisvoll, Und wie es, wenn der Tod eintritt,
Steht mit der Seele, Gautama. #PD

yonim-anye pra padyante shariratvaya dehinah |sthanum-anye 'nu sam yanti |yatha karma yatha śrutam ||7||
योनिमन्ये प्र पद्यन्ते शरीरत्वाय देहिनः ।स्थाणुमन्ये ऽनु सं यन्ति ।यथा कर्म यथा śरुतम् ॥७॥
yonim-anye pra padyante śarīratvāya dehinaḥ ।sthāṇum-anye 'nu saṁ yanti ।yathā karma yathā śrutam ॥7॥

Im Mutterschoß geht ein dieser,
Verkörpernd sich zur Leiblichkeit, – In eine Pflanze fahrt jener, –
Je nach Werk, je nach Wissenschaft. #PD

ya esha supteshu jagarti kamam kamam purusho nir-mimanas |tad-eva shukram tad-brahma tad-evanritam-uchyate |tasminl-lokah shritah sarve |tad-u naty-eti kash chana |
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणस् ।तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।तस्मिंल्लोकाः श्रिताः सर्वे ।तदु नात्येति कश् चन ।
ya eṣa supteṣu jāgarti kāmaṁ kāmaṁ puruṣo nir-mimāṇas ।tad-eva śukraṁ tad-brahma tad-evāmr̥tam-ucyate ।tasmiṁl-lokāḥ śritāḥ sarve ।tad-u nāty-eti kaś cana ।

Der Geist, der wach auch in dem Schläfer (– v),
Aufbauend, je nach Wunsch, dies oder jenes, Das ist das Reine, ist Brahman,
Das heißet das Unsterbliche. In ihm die Welten all ruhen,
Ihn überschreitet keiner je (4,9). #PD

etad-vai tat ||8||
एतद्वै तत् ॥८॥
etad-vai tat ॥8॥

Wahrlich, dieses ist das! #PD

agnir-yathaiko bhuvanam pra vishto |rupam rupam prati rupo babhuva |ekas-tatha sarvabhutantar-atma |rupam rupam prati rupo bahish cha ||9||
अग्निर्यथैको भुवनं प्र विष्टो ।रूपं रूपं प्रति रूपो बभूव ।एकस्तथा सर्वभूतान्तरात्मा ।रूपं रूपं प्रति रूपो बहिश् च ॥९॥
agnir-yathaiko bhuvanaṁ pra viṣṭo ।rūpaṁ rūpaṁ prati rūpo babhūva ।ekas-tathā sarvabhūtāntar-ātmā ।rūpaṁ rūpaṁ prati rūpo bahiś ca ॥9॥

Das Licht, als eines, eindringt in den Weltraum
Und schmiegt sich dennoch jeglicher Gestalt an; So wohnt das eine innre Selbst der Wesen
Geschmiegt in jede Form, und bleibt doch draußen. #PD

vayur-yathaiko bhuvanaṃ pra vishto |rupam rupam prati rupo babhuva |ekas-tatha sarvabhutantar-atma |rupam rupam prati rupo bahish cha ||10||
वायुर्यथैको भुवनṃ प्र विष्टो ।रूपं रूपं प्रति रूपो बभूव ।एकस्तथा सर्वभूतान्तरात्मा ।रूपं रूपं प्रति रूपो बहिश् च ॥१०॥
vāyur-yathaiko bhuvanaṃ pra viṣṭo ।rūpaṁ rūpaṁ prati rūpo babhūva ।ekas-tathā sarvabhūtāntar-ātmā ।rūpaṁ rūpaṁ prati rūpo bahiś ca ॥10॥

Die Luft, als eine, eindringt in den Weltraum
Und schmiegt sich dennoch jeglicher Gestalt an; So wohnt das eine innre Selbst der Wesen
Geschmiegt in jede Form, und bleibt doch draußen. #PD

suryo yatha sarva lokasya chaksuh |na lipyate chaksushair-bahya doshaih |ekas-tatha sarvabhutantar-atma |na lipyate loka duhkhena bahyah ||11||
सूर्यो यथा सर्व लोकस्य चक्षुः ।न लिप्यते चाक्षुषैर्बाह्य दोषैः ।एकस्तथा सर्वभूतान्तरात्म ।न लिप्यते लोक दुःखेन बाह्यः ॥११॥
sūryo yathā sarva lokasya cakṣuḥ ।na lipyate cākṣuṣair-bāhya doṣaiḥ ।ekas-tathā sarvabhūtāntar-ātma ।na lipyate loka duḥkhena bāhyaḥ ॥11॥

Die Sonne, die des ganzen Weltalls Auge,
Bleibt rein von Fehlern außer ihr der Augen; So bleibt das eine innre Selbst der Wesen
Rein von dem Leiden außer ihm der Welten. #PD

eko vashi sarvabhutantar-atma |ekam rupam bahudha yah karoti |tam-atma stham ye 'nu pashyanti dhirah |tesham sukham shashvatam netaresham ||12||
एको वशी सर्वभूतान्तरात्मा ।एकं रूपं बहुधा यः करोति ।तमात्म स्थं ये ऽनु पश्यन्ति धीराः ।तेषां सुखं शाश्वतं नेतरेषाम् ॥१२॥
eko vaśī sarvabhūtāntar-ātmā ।ekaṁ rūpaṁ bahudhā yaḥ karoti ।tam-ātma sthaṁ ye 'nu paśyanti dhīrāḥ ।teṣāṁ sukhaṁ śāśvataṁ netareṣām ॥12॥

Den einen Herrn und innres Selbst der Wesen,
Der seine eine Form ausbreitet vielfach, Wer den, als Weiser, in sich selbst sieht wohnen,
Der nur ist ewig selig, und kein andrer. #PD

nityo 'nityanam |chetanash chetananam |eko bahunam yo vi dadhati kaman |tam-atma stham ye 'nu pashyanti dhirah |tesham shantih shashvati netaresham ||13||
नित्यो ऽनित्यानां ।चेतनश् चेतनानां ।एको बहूनां यो वि दधाति कामान् ।तमात्म स्थं ये ऽनु पश्यन्ति धीराः ।तेषां शान्तिः शाश्वती नेतरेषाम् ॥१३॥
nityo 'nityānāṁ ।cetanaś cetanānāṁ ।eko bahūnāṁ yo vi dadhāti kāmān ।tam-ātma sthaṁ ye 'nu paśyanti dhīrāḥ ।teṣāṁ śāntiḥ śāśvatī netareṣām ॥13॥

Der, als der Ew'ge den Nichtew'gen, Freude,
Als Geist den Geistern, schafft, als Einer Vielen, Wer den, als Weiser, in sich selbst sieht wohnen,
Der nur hat ew'gen Frieden, und kein andrer. #PD

tad-etad-iti manyante 'nirdeshyam paramam sukham |katham nu tad-vijaniyam |kim-u bhati vi bhati va ||14||
तदेतदिति मन्यन्ते ऽनिर्देश्यं परमं सुखम् ।कथं नु तद्विजानीयां ।किमु भाति वि भाति वा ॥१४॥
tad-etad-iti manyante 'nirdeśyaṁ paramaṁ sukham ।kathaṁ nu tad-vijānīyāṁ ।kim-u bhāti vi bhāti vā ॥14॥

«Dieses ist das!» – Dies Wort fühlt man
Als unaussprechlich höchste Lust; Doch wie kann man es wahrnehmen?
Glänzt, oder widerglänzt es wohl? #PD

na tatra suryo bhati na chandra tarakam |nema vidyuto bhanti |kuto 'yam-agnih |tam-eva bhantam-anu bhati sarvam |tasya bhasa sarvam-idam vi bhati ||15||
न तत्र सूर्यो भाति न चन्द्र तारकं ।नेमा विद्युतो भान्ति ।कुतो ऽयमग्निः ।तमेव भान्तमनु भाति सर्वं ।तस्य भासा सर्वमिदं वि भाति ॥१५॥
na tatra sūryo bhāti na candra tārakaṁ ।nemā vidyuto bhānti ।kuto 'yam-agniḥ ।tam-eva bhāntam-anu bhāti sarvaṁ ।tasya bhāsā sarvam-idaṁ vi bhāti ॥15॥

Dort leuchtet nicht die Sonne,
nicht Mond noch Sternenglanz, Noch jene Blitze, geschweige irdisch Feuer. Ihm, der allein glänzt, nachglänzt alles andre,
Die ganze Welt erglänzt von seinem Glanze. #PD