Es ist eine meditative Praxis das Yoga Sūtra zu chanten. Nutzte die Lautschrift um die genaue Aussprache zu verstehen und chante in Call & Response mit Ronald das ganze 1. Kapitel.

Yoga Sutra 1: On the experience of absolute unity

atha yoganushasanam ||1||
अथ योगानुशासनम् ॥१॥
atha yogānuśāsanam ॥1॥

yogash chitta-vritti-nirodhah ||2||
योगश्चित्तवृत्तिनिरोधः ॥२॥
yogaś citta-vr̥tti-nirodhaḥ ॥2॥

tada drashtuh svarupe 'vasthanam ||3||
तदा द्रष्टुः स्वरूपे ऽवस्थानम् ॥३॥
tadā draṣṭuḥ svarūpe 'vasthānam ॥3॥

vritti-sarupyam itaratra ||4||
वृत्तिसारूप्यमितरत्र ॥४॥
vr̥tti-sārūpyam itaratra ॥4॥

vrittayah panchatayyah klishtaklishtah ||5||
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥५॥
vr̥ttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ ॥5॥

pramana-viparyaya-vikalpa-nidra-snritayah ||6||
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥६॥
pramāṇa-viparyaya-vikalpa-nidrā-smr̥tayaḥ ॥6॥

pratyaksanumanagamah pramanani ||7||
प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥
pratyakṣānumānāgamāḥ pramāṇāni ॥7॥

viparyayo mithya-jnanam atad-rupa-pratishtham ||8||
विपर्ययोमिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥८॥
viparyayo mithyā-jñānam atad-rūpa-pratiṣṭham ॥8॥

shabda-jnananupati vastu-shunyo vikalpah ||9||
शब्दज्ञानानुपाती वस्तुशून्योविकल्पः ॥९॥
śabda-jñānānupātī vastu-śūnyo vikalpaḥ ॥9॥

abhava-pratyayalambana vrittir nidra ||10||
अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥१०॥
abhāva-pratyayālambanā vr̥ttir nidrā ॥10॥

anubhuta-vishayasampramoshah snritih ||11||
अनुभूतविषयासंप्रमोषः स्मृतिः ॥११॥
anubhūta-viṣayāsaṁpramoṣaḥ smr̥tiḥ ॥11॥

abhyasa-vairagyabhyam tan-nirodhah ||12||
अभ्यासवैराग्याभ्यां तन्निरोधः ॥१२॥
abhyāsa-vairāgyābhyāṁ tan-nirodhaḥ ॥12॥

tatra sthitau yatno 'bhyasah ||13||
तत्र स्थितौ यत्नो ऽभ्यासः ॥१३॥
tatra sthitau yatno 'bhyāsaḥ ॥13॥

sa tu dirgha-kala-nairantarya-satkarasevito dridha-bhumih ||14||
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥१४॥
sa tu dīrgha-kāla-nairantarya-satkārāsevito dr̥ḍha-bhūmiḥ ॥14॥

drishtanushravika-vishaya-vitrishnasya vashikara-sanjna vairagyam ||15||
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥१५॥
dr̥ṣṭānuśravika-viṣaya-vitr̥ṣṇasya vaśīkāra-saṁjñā vairāgyam ॥15॥

tat-param purusha-khyater guna-vaitrishnyam ||16||
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥१६॥
tat-paraṁ puruṣa-khyāter guṇa-vaitr̥ṣṇyam ॥16॥

vitarka-vicharanandasmita-rupanugamat samprajnatah ||17||
वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः ॥१७॥
vitarka-vicārānandāsmitā-rūpānugamāt saṁprajñātaḥ ॥17॥

virama-pratyayabhyasa-purvah sanskara-shesho 'nyah ||18||
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो ऽन्यः ॥१८॥
virāma-pratyayābhyāsa-pūrvaḥ saṁskāra-śeṣo 'nyaḥ ॥18॥

bhava-pratyayo videha-prakriti-layanam ||19||
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥१९॥
bhava-pratyayo videha-prakr̥ti-layānām ॥19॥

shraddha-virya-snriti-samadhi-prajna-purvaka itaresham ||20||
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥
śraddhā-vīrya-smr̥ti-samādhi-prajñā-pūrvaka itareṣām ॥20॥

tivra-samveganam asannah ||21||
तीव्रसंवेगानामासन्नः ॥२१॥
tīvra-saṁvegānām āsannaḥ ॥21॥

nridu-madhyadhimatratvat tato 'pi visheshah ||22||
मृदुमध्याधिमात्रत्वात्ततो ऽपि विशेषः ॥२२॥
mr̥du-madhyādhimātratvāt tato 'pi viśeṣaḥ ॥22॥

ishvara-pranidhanad va ||23||
ईश्वरप्रणिधानाद्वा ॥२३॥
īśvara-praṇidhānād vā ॥23॥

klesha-karma-vipakashayair aparanrishtah purusha-vishesha ishvarah ||24||
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥२४॥
kleśa-karma-vipākāśayair aparāmr̥ṣṭaḥ puruṣa-viśeṣa īśvaraḥ ॥24॥

tatra niratishayam sarva-jna-bijam ||25||
तत्र निरतिशयं सर्वज्ञबीजम् ॥२५॥
tatra niratiśayaṁ sarva-jña-bījam ॥25॥

sa esha purvesham api guruh kalenanavachchhedat ||26||
स एष पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥२६॥
sa eṣa pūrveṣām api guruḥ kālenānavacchedāt ॥26॥

tasya vachakah pranavah ||27||
तस्य वाचकः प्रणवः ॥२७॥
tasya vācakaḥ praṇavaḥ ॥27॥

taj-japas tad-artha-bhavanam ||28||
तज्जपस्तदर्थभावनम् ॥२८॥
taj-japas tad-artha-bhāvanam ॥28॥

tatah pratyak-chetanadhigamo 'py antarayabhavash cha ||29||
ततः प्रत्यक्चेतनाधिगमो ऽप्यन्तरायाभावश्च ॥२९॥
tataḥ pratyak-cetanādhigamo 'py antarāyābhāvaś ca ॥29॥

vyadhi-styana-sanshaya-pramadalasyavirati-bhrantidarshanalabdhabhumikatvanavasthitatvani chitta-viksepas te 'ntarayah ||30||
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्ते ऽन्तरायाः ॥३०॥
vyādhi-styāna-saṁśaya-pramādālasyāvirati-bhrāntidarśanālabdhabhūmikatvānavasthitatvāni citta-vikṣepās te 'ntarāyāḥ ॥30॥

duhkha-daurmanasyangamejayatva-shvasa-prashvasa viksepa-sahabhuvah ||31||
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥३१॥
duḥkha-daurmanasyāṅgamejayatva-śvāsa-praśvāsā vikṣepa-sahabhuvaḥ ॥31॥

tat-pratishedhartham eka-tattvabhyasah ||32||
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥३२॥
tat-pratiṣedhārtham eka-tattvābhyāsaḥ ॥32॥

maitri-karuna-muditopeksanam sukha-duhkha-punyapunya-vishayanam bhavanatash chitta-prasadanam ||33||
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥३३॥
maitrī-karuṇā-muditopekṣāṇāṁ sukha-duḥkha-puṇyāpuṇya-viṣayāṇāṁ bhāvanātaś citta-prasādanam ॥33॥

prachchhardana-vidharanabhyam va pranasya ||34||
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥३४॥
pracchardana-vidhāraṇābhyāṁ vā prāṇasya ॥34॥

vishayavati va pravrittir utpanna manasah sthiti-nibandhani ||35||
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ॥३५॥
viṣayavatī vā pravr̥ttir utpannā manasaḥ sthiti-nibandhanī ॥35॥

vishoka va jyotishmati ||36||
विशोका वा ज्योतिष्मती ॥३६॥
viśokā vā jyotiṣmatī ॥36॥

vita-raga-vishayam va chittam ||37||
वीतरागविषयं वा चित्तम् ॥३७॥
vīta-rāga-viṣayaṁ vā cittam ॥37॥

svapna-nidra-jnanalambanam va ||38||
स्वप्ननिद्राज्ञानालम्बनं वा ॥३८॥
svapna-nidrā-jñānālambanaṁ vā ॥38॥

yathabhimata-dhyanad va ||39||
यथाभिमतध्यानाद्वा ॥३९॥
yathābhimata-dhyānād vā ॥39॥

paramanu-parama-mahattvanto 'sya vashikarah ||40||
परमाणुपरममहत्त्वान्तो ऽस्य वशीकारः ॥४०॥
paramāṇu-parama-mahattvānto 'sya vaśīkāraḥ ॥40॥

ksina-vritter abhijatasyeva maner grahitri-grahana-grahyeshu tat-stha-tad-anjanata samapattih ||41||
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥४१॥
kṣīṇa-vr̥tter abhijātasyeva maṇer grahītr̥-grahaṇa-grāhyeṣu tat-stha-tad-añjanatā samāpattiḥ ॥41॥

tatra shabdartha-jnana-vikalpaih sankirna savitarka samapattih ||42||
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥४२॥
tatra śabdārtha-jñāna-vikalpaiḥ saṁkīrṇā savitarkā samāpattiḥ ॥42॥

snriti-parishuddhau svarupa-shunyevarthamatra-nirbhasa nirvitarka ||43||
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥४३॥
smr̥ti-pariśuddhau svarūpa-śūnyevārthamātra-nirbhāsā nirvitarkā ॥43॥

etayaiva savichara nirvichara cha suksma-vishaya vyakhyata ||44||
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥४४॥
etayaiva savicārā nirvicārā ca sūkṣma-viṣayā vyākhyātā ॥44॥

suksma-vishayatvam chalinga-paryavasanam ||45||
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥४५॥
sūkṣma-viṣayatvaṁ cāliṅga-paryavasānam ॥45॥

ta eva sabijah samadhih ||46||
ता एव सबीजः समाधिः ॥४६॥
tā eva sabījaḥ samādhiḥ ॥46॥

nirvichara-vaisharadye 'dhyatma-prasadah ||47||
निर्विचारवैशारद्ये ऽध्यात्मप्रसादः ॥४७॥
nirvicāra-vaiśāradye 'dhyātma-prasādaḥ ॥47॥

ritam bhara tatra prajna ||48||
ऋतं भरा तत्र प्रज्ञा ॥४८॥
r̥taṁ bharā tatra prajñā ॥48॥

shrutanumana-prajnabhyam anya-vishaya vishesharthatvat ||49||
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥४९॥
śrutānumāna-prajñābhyām anya-viṣayā viśeṣārthatvāt ॥49॥

taj-jah sanskaro 'nya-sanskara-pratibandhi ||50||
तज्जः संस्कारो ऽन्यसंस्कारप्रतिबन्धी ॥५०॥
taj-jaḥ saṁskāro 'nya-saṁskāra-pratibandhī ॥50॥

tasyapi nirodhe sarva-nirodhan nirbijah samadhih ||51||
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥५१॥
tasyāpi nirodhe sarva-nirodhān nirbījaḥ samādhiḥ ॥51॥

Messages and ratings

Your rating:

No messages.