Maskulin auf i
| Singular | Dual | Plural | |
| Nominativ | kaviḥ | kavī Besonderheit: śakhāyau | kavayaḥ Besonderheit: śakhāyaḥ |
| Vokativ | kave | kavī Besonderheit: śakhāyau | kavayaḥ Besonderheit: śakhāyaḥ |
| Akkusativ | kavim | kavī Besonderheit: śakhāyau | kavīn |
| Instrumentalis | kaviṇa Besonderheit: patyā Besonderheit: śakhyā | kavibhyām | kavibhiḥ |
| Dativ | kavaye Besonderheit: patye Besonderheit: śakhye | kavibhyām | kavibhyaḥ |
| Ablativ | kaveḥ Besonderheit: patyuḥ Besonderheit: śakhyuḥ | kavibhyām | kavibhyaḥ |
| Genitiv | kaveḥ Besonderheit: patyuḥ Besonderheit: śakhyuḥ | kavyoḥ | kavīṇām |
| Lokativ | kavau Besonderheit: patyau Besonderheit: śakhyau | kavyoḥ | kaviṣu |
Unregelmäßige
Netrum auf i
| Singular | Dual | Plural | |
| Nominativ | vāri | vāriṇī | vārīṇi |
| Vokativ | vāri / e | vāriṇī | vārīṇi |
| Akkusativ | vāri | vāriṇī | vārīṇi |
| Instrumentalis | vāriṇā Unregelmäßige: dadhnā | vāribhyām | vāribhiḥ |
| Dativ | vāriṇe Unregelmäßige: dadhne | vāribhyām | vāribhyaḥ |
| Ablativ | vārinaḥ Unregelmäßige: dadhnaḥ | vāribhyām | vāribhyaḥ |
| Genitiv | vārinaḥ Unregelmäßige: dadhnaḥ | vāriṇoḥ Unregelmäßige: dadhnoḥ | vārīṇām |
| Lokativ | vāriṇi Unregelmäßige: dadhni | vāriṇoḥ Unregelmäßige: dadhnoḥ | vāriṣu |
Unregelmäßige
Feminin auf i
| Singular | Dual | Plural | |
| Nominativ | matiḥ | matī | matayaḥ |
| Vokativ | mate | matī | matayaḥ |
| Akkusativ | matim | matī | matīḥ |
| Instrumentalis | matyā | matibhyām | matibhiḥ |
| Dativ | matyai / aye | matibhyām | matibhyaḥ |
| Ablativ | matyāḥ / eḥ | matibhyām | matibhyaḥ |
| Genitiv | matyāḥ / eḥ | matyoḥ | matīnām |
| Lokativ | matyām / au | matyoḥ | matiṣu |
Messages and ratings