Einige feminine Substantive enden auf ein langes ū. Sie werden auf folgende Weise dekliniert.

Deklination

Mehrsilbige auf ū (Feminin)

  Singular Dual Plural
Nominativ vadhūḥ vadhvau vadhvaḥ
   Vokativ vadhu vadhvau vadhvaḥ
Akkusativ vadhūm vadhvau vadhūḥ
Instrumentalis vadh vadhūbhyām vadhūbhiḥ
Dativ vadhvai vadhūbhyām vadhūbhyaḥ
Ablativ vadhvāḥ vadhūbhyām vadhūbhyaḥ
Genitiv vadhvāḥ vadhvoḥ vadhūnām
Lokativ vadhvām vadhvoḥ vadhūṣu

 

vadhūSubstantiv FemininBraut, junge Ehefrau
camūSubstantiv FemininSchüssel, Gefäß
śvaśrūSubstantiv FemininSchwieger = ein Verwandschaftsgrad
campūSubstantiv FemininVerse mit Prosa gemischt

Einsilbige auf ū und subhrū (Feminin / gelegentlich Maskulin = Alternativ-Form)

  Singular Dual Plural
Nominativ bhūḥ bhuvau bhuvaḥ
   Vokativ bhūḥ bhuvau bhuvaḥ
Akkusativ bhuvam bhuvau bhuvaḥ
Instrumentalis bhuvā bhūbhyām bhūbhiḥ
Dativ bhuvai / uve bhūbhyām bhūbhyaḥ
Ablativ bhuvāḥ / uvaḥ bhūbhyām bhūbhyaḥ
Genitiv bhuvāḥ / uvaḥ bhuvoḥ bhūṇām / uyām
Lokativ bhuvām / uvi bhuvoḥ bhūṣu

 

bhūSubstantiv FemininErde, Welten
bhrūSubstantiv FemininAugenbraue
subhrūSubstantiv Maskulin / FemininJungfrau, wörtlich: Schöne Augenbraue - Obwohl mehrsilbig, wie einsilbig dekliniert

Messages and ratings

Your rating:

No messages.