Viele männliche, einige neutrale und feminine Substantive enden auf ein kurzes u. Sie werden auf folgende Weise dekliniert.

Deklination

Maskulin auf u

  Singular Dual Plural
Nominativ guruḥ gurū guravaḥ
   Vokativ guro gurū guravaḥ
Akkusativ gurum gurū gurūn
Instrumentalis guruṇā gurubhyām gurubhiḥ
Dativ gurave gurubhyām gurubhyaḥ
Ablativ guroḥ gurubhyām gurubhyaḥ
Genitiv guroḥ gurvoḥ gurūṇām
Lokativ gurau gurvoḥ guruṣu

 

guruSubstantiv MaskulinLehrer
vāyuSubstantiv MaskulinWind
mr̥tyuSubstantiv MaskulinTod

Netrum auf u

  Singular Dual Plural
Nominativ madhu madhunī madhūni
   Vokativ madhu / o madhunī madhūni
Akkusativ madhu madhunī madhūni
Instrumentalis madhunā madhubhyām madhubhiḥ
Dativ madhune madhubhyām madhubhyaḥ
Ablativ madhunaḥ madhubhyām madhubhyaḥ
Genitiv madhunaḥ madhunoḥ madhūnām
Lokativ madhuni madhunoḥ madhuṣu

 

madhuSubstantiv NeutrumHonig

Feminin auf u

  Singular Dual Plural
Nominativ dhenuḥ dhenū dhenavaḥ
   Vokativ dheno dhenū dhenavaḥ
Akkusativ dhenum dhenū dhenūḥ
Instrumentalis dhen dhenubhyām dhenubhiḥ
Dativ dhenave / vai dhenubhyām dhenubhyaḥ
Ablativ dhenoḥ / vāḥ dhenubhyām dhenubhyaḥ
Genitiv dhenoḥ / vāḥ dhenvoḥ dhenūnām
Lokativ dhenau / vām dhenvoḥ dhenuṣu

 

dhenuSubstantiv FemininKuh

Messages and ratings

Your rating:

No messages.