Maskulin auf i
Singular | Dual | Plural | |
Nominativ | kaviiḥ | kaviī | kaviayaḥ |
Vokativ | kavie | kaviī | kaviayaḥ |
Akkusativ | kaviim | kaviī | kaviīn |
Instrumentalis | kaviiṇa | kaviibhyām | kaviibhiḥ |
Dativ | kaviaye | kaviibhyām | kaviibhyaḥ |
Ablativ | kavieḥ | kaviibhyām | kaviibhyaḥ |
Genitiv | kavieḥ | kaviyoḥ | kaviīṇām |
Lokativ | kaviau | kaviyoḥ | kaviiṣu |
kavi (m) Dichter
vidhi (m) Gesetz, Methode
Netrum auf i
Singular | Dual | Plural | |
Nominativ | vāri | vāriṇī | vārīṇi |
Vokativ | vāri / e | vāriṇī | vārīṇi |
Akkusativ | vāri | vāriṇī | vārīṇi |
Instrumentalis | vāriṇā | vāribhyām | vāribhiḥ |
Dativ | vāriṇe | vāribhyām | vāribhyaḥ |
Ablativ | vārinaḥ | vāribhyām | vāribhyaḥ |
Genitiv | vārinaḥ | vāriṇoḥ | vārīṇām |
Lokativ | vāriṇi | vāriṇoḥ | vāriṣu |
vāri (n) Wasser
Feminin auf i
Singular | Dual | Plural | |
Nominativ | matiḥ | matī | matayaḥ |
Vokativ | mate | matī | matayaḥ |
Akkusativ | matim | matī | matīḥ |
Instrumentalis | matyā | matibhyām | matibhiḥ |
Dativ | mataye / yai | matibhyām | matibhyaḥ |
Ablativ | mateḥ / yāḥ | matibhyām | matibhyaḥ |
Genitiv | mateḥ / yāḥ | matyoḥ | matīnām |
Lokativ | matau / yām | matyoḥ | matiṣu |
mati (f) Gebet