Nicht umsonst nennt Ādiśaṁkara die Śvetāśvatara-Upaniṣad auch Mantra Upaniṣad. Die Mischung aus Indra-Vajrā, typischem Triṣṭub / Jagatī Versen und Anuṣṭubh laden Dich zur meditativen Rezitation ein.

SVU 1

om brahma-vadino vadanti ||
ॐ ब्रह्मवादिनो वदन्ति ॥
oṁ brahma-vādino vadanti ॥

kim karanam, brahma kutah sma jata; jivamah kena, kva cha sampratishthah |
किं कारणं ब्रह्म कुतः स्म जाता जीवामः केन क्व च सम्प्रतिष्ठाः ।
kiṁ kāraṇaṁ, brahma kutaḥ sma jātā; jīvāmaḥ kena, kva ca sampratiṣṭhāḥ ।

adhishthitah, kena sukhetareshu; vartamahe, brahma-vido vyavastham ||1||
अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥१॥
adhiṣṭhitāḥ, kena sukhetareṣu; vartāmahe, brahma-vido vyavasthām ॥1॥

kalah sva-bhavo, niyatir yadrichchha; bhutani yonih, purusheti chintyam |
कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुषेति चिन्त्यम् ।
kālaḥ sva-bhāvo, niyatir yadr̥cchā; bhūtāni yoniḥ, puruṣeti cintyam ।

sanyoga esham, na-tu* atma-bhavad; atma hy anishah, sukha-duhka-hetoh ||2||
संयोग एषां नतु आत्मभावादात्मा ह्यनीशः सुखदुःकहेतोः ॥२॥
saṁyoga eṣāṁ, na-tu* ātma-bhāvād; ātmā hy anīśaḥ, sukha-duḥka-hetoḥ ॥2॥

te dhyana-yoga,nugata apashyan; devatma-shaktim, svagunair nigudham |
ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम् ।
te dhyāna-yogā,nugatā apaśyan; devātma-śaktiṁ, svaguṇair nigūḍhām ।

yah karanani, nikhilani tani; kalatma-yuktany, adhitishthaty ekah ||3||
यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः ॥३॥
yaḥ kāraṇāni, nikhilāni tāni; kālātma-yuktāny, adhitiṣṭhaty ekaḥ ॥3॥

tam eka-nemim, tri-vritam shodashantam; shatardharam, vinshati-praty-arabhih |
तमेकनेमिं त्रिवृतं षोदशान्तं शतार्धारं विंशतिप्रत्यराभिः ।
tam eka-nemiṁ, tri-vr̥taṁ ṣodaśāntaṁ; śatārdhāraṁ, viṁśati-praty-arābhiḥ ।

ashtakaih shadbhir, vishva-rupaika-pasham; tri-marga-bhedam, dvi-nimittaika-moham ||4||
अष्टकैः षड्भिर्विश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैकमोहम् ॥४॥
aṣṭakaiḥ ṣaḍbhir, viśva-rūpaika-pāśaṁ; tri-mārga-bhedaṁ, dvi-nimittaika-moham ॥4॥

pancha-stroto 'mbum, pancha-yony-ugra-vakram; pancha-pranormim, pancha-buddhy-adimulam |
पञ्चस्त्रोतो ऽम्बुं पञ्चयोन्युग्रवक्रां पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम् ।
pañca-stroto 'mbuṁ, pañca-yony-ugra-vakrāṁ; pañca-prāṇormiṁ, pañca-buddhy-ādimūlām ।

panchavartam, pancha-duhkhaugha-vegam; panchashad-bhedam, pancha-parvam adhimah ||5||
पञ्चावर्तां पञ्चदुःखौघवेगां पञ्चषद्भेदां पञ्चपर्वामधीमः ॥५॥
pañcāvartāṁ, pañca-duḥkhaugha-vegāṁ; pañcaṣad-bhedāṁ, pañca-parvām adhīmaḥ ॥5॥

sarvajive, sarva-sansthe brihante; tasmin hanso, bhranyate brahma-chakre |
सर्वाजीवे सर्वसंस्थे बृहन्ते तस्मिन्हंसो भ्राम्यते ब्रह्मचक्रे ।
sarvājīve, sarva-saṁsthe br̥hante; tasmin haṁso, bhrāmyate brahma-cakre ।

prithag-atmanam, preritaram cha matva; jushtas tatas, tenanritatvam eti ||6||
पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ॥६॥
pr̥thag-ātmānaṁ, preritāraṁ ca matvā; juṣṭas tatas, tenāmr̥tatvam eti ॥6॥

udgitam etat, paramam tu brahma; tasmins trayam, sv-apratishthaksaram cha |
उद्गीतमेतत्परमं तु ब्रह्म तस्मिंस्त्रयं स्वप्रतिष्ठाक्षरं च ।
udgītam etat, paramaṁ tu brahma; tasmiṁs trayaṁ, sv-apratiṣṭhākṣaraṁ ca ।

atrantaram, brahma-vido viditva; lina brahmani, tat-para yoni-muktah ||7||
अत्रान्तरं ब्रह्मविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः ॥७॥
atrāntaraṁ, brahma-vido viditvā; līnā brahmaṇi, tat-parā yoni-muktāḥ ॥7॥

sanyuktam etat, ksaram aksaram cha; vyaktavyaktam, bharate vishvam ishah |
संयुक्तमेतत्क्षरमक्षरं च व्यक्ताव्यक्तम्भरते विश्वमीशः ।
saṁyuktam etat, kṣaram akṣaraṁ ca; vyaktāvyaktam, bharate viśvam īśaḥ ।

anishash chatma, badhyate bhoktri-bhavaj; jnatva devam, muchyate sarva-pashaih ||8||
अनीशश्चात्मा बध्यते भोक्तृभावाज्ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥८॥
anīśaś cātmā, badhyate bhoktr̥-bhāvāj; jñātvā devaṁ, mucyate sarva-pāśaiḥ ॥8॥

jnajnau du*vav, ajav ish*anishav; aja hy eka,bhoktri-bhogartha-yukta |
ज्ञाज्ञौ दुवावजावीशनीशावजा ह्येकाभोक्तृभोगार्थयुक्ता ।
jñājñau du*vāv, ajāv īś*anīśāv; ajā hy ekā,bhoktr̥-bhogārtha-yuktā ।

anantash chatma, vishva-rupo hy akarta; trayam yada, vindate brahmam etat ||9||
अनन्तश्चात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्ममेतत् ॥९॥
anantaś cātmā, viśva-rūpo hy akartā; trayaṁ yadā, vindate brahmam etat ॥9॥

ksaram pradhanam, anritaksaram harah; ksaratmanav, ishate deva ekah |
क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः ।
kṣaraṁ pradhānam, amr̥tākṣaraṁ haraḥ; kṣarātmānāv, īśate deva ekaḥ ।

tasyabhidhyanad, yojanat tattva-bhavad; bhuyash chante, vishva-maya nivrittih ||10||
तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमाया निवृत्तिः ॥१०॥
tasyābhidhyānād, yojanāt tattva-bhāvād; bhūyaś cānte, viśva-māyā nivr̥ttiḥ ॥10॥

jnatva devam, sarva-pashapahanih; ksinaih kleshair, janma-nrityu-prahanih |
ज्ञात्वा देवं सर्वपाशापहानिः क्षिणैः क्लेशैर्जन्ममृत्युप्रहाणिः ।
jñātvā devaṁ, sarva-pāśāpahāniḥ; kṣiṇaiḥ kleśair, janma-mr̥tyu-prahāṇiḥ ।

tasyabhidhyanat, tritiyam deha-bhede; vishvaishvaryam, kevalah* apta-kamah ||11||
तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवलः आप्तकामः ॥११॥
tasyābhidhyānāt, tr̥tīyaṁ deha-bhede; viśvaiśvaryaṁ, kevalaḥ* āpta-kāmaḥ ॥11॥

etaj jneyam, nityam evatma-sanstham; natah param, veditavyam hi kinchit |
एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किंचित् ।
etaj jñeyaṁ, nityam evātma-saṁsthaṁ; nātaḥ paraṁ, veditavyaṁ hi kiṁcit ।

bhokta bhogyam, preritaram cha matva; sarvam proktam, tri-vidham brahmam-etat ||12||
भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥१२॥
bhoktā bhogyaṁ, preritāraṁ ca matvā; sarvaṁ proktaṁ, tri-vidhaṁ brahmam-etat ॥12॥

vahner yatha, yoni-gatasyamurtir; na drisyate, naiva cha linga-nashah |
वह्नेर्यथा योनिगतस्यमूर्तिर्न दृस्यते नैव च लिङ्गनाशः ।
vahner yathā, yoni-gatasyamūrtir; na dr̥syate, naiva ca liṅga-nāśaḥ ।

sa bhuya eve,ndhana-yoni-grihyas; tad vobhayam vai, pranavena dehe ||13||
स भूय एवेन्धनयोनिगृह्यस्तद्वोभयं वै प्रणवेन देहे ॥१३॥
sa bhūya eve,ndhana-yoni-gr̥hyas; tad vobhayaṁ vai, praṇavena dehe ॥13॥

sva-deham-aranim kritva; pranavam chottararanim |
स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिं ।
sva-deham-araṇiṁ kr̥tvā; praṇavaṁ cottarāraṇiṁ ।

dhyana-nirmathanabhyasad; devam pashyen-nigudhavat ||14||
ध्याननिर्मथनाभ्यसाद् देवं पश्येन्निगूढवत् ॥१४॥
dhyāna-nirmathanābhyasād; devaṁ paśyen-nigūḍhavat ॥14॥

tileshu tailam, dadhiniva sarpir; apah srotahsu*, aranishu chagnih |
तिलेषु तैलं दधिनीव सर्पिरापः स्रोतःसु अरणीषु चाग्निः ।
tileṣu tailaṁ, dadhinīva sarpir; āpaḥ srotaḥsu*, araṇīṣu cāgniḥ ।

evam-atma*, atmani grihyate 'sau; satyenainam, tapasa yo 'nupashyati ||15||
एवमात्मा आत्मनि गृह्यते ऽसौ सत्येनैनं तपसा यो ऽनुपश्यति ॥१५॥
evam-ātmā*, ātmani gr̥hyate 'sau; satyenainaṁ, tapasā yo 'nupaśyati ॥15॥

sarva-vyapinam-atmanam; ksire sarpir ivarpitam |
सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितं ।
sarva-vyāpinam-ātmānaṁ; kṣīre sarpir ivārpitaṁ ।

atma-vidya-tapo-mulam; tad brahmopanishat-param; tad brahmopanishat-param ||16||
आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परम्तद्ब्रह्मोपनिषत्परम् ॥१६॥
ātma-vidyā-tapo-mūlaṁ; tad brahmopaniṣat-param; tad brahmopaniṣat-param ॥16॥

Messages and ratings

Your rating:

No messages.