Es ist eine meditative Praxis, das Yoga Sūtra zu chanten. Nutzte die Lautschrift, um die genaue Aussprache zu verstehen und chante in Call & Response mit Ronald das ganze 3. Kapitel.

Yoga Sutra 3: Über Ergebnisse der Yogapraxis

desha-bandhash-chittasya dharana ||1||
देशबन्धश्चित्तस्य धारणा ॥१॥
deśa-bandhaś-cittasya dhāraṇā ॥1॥

tatra pratyayaikatanata dhyanam ||2||
तत्र प्रत्ययैकतानता ध्यानम् ॥२॥
tatra pratyayaikatānatā dhyānam ॥2॥

tad evartha-matra-nirbhasam svarupa-shunyam iva samadhih ||3||
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥३॥
tad evārtha-mātra-nirbhāsaṁ svarūpa-śūnyam iva samādhiḥ ॥3॥

trayam ekatra-sanyamah ||4|||
त्रयमेकत्रसंयमः ॥४॥।
trayam ekatra-saṁyamaḥ ॥4॥।

taj-jayat prajnalokah ||5||
तज्जयात्प्रज्ञालोकः ॥५॥
taj-jayāt prajñālokaḥ ॥5॥

tasya bhumishu viniyogah ||6||
तस्य भूमिषु विनियोगः ॥६॥
tasya bhūmiṣu viniyogaḥ ॥6॥

trayam antarangam purvebhyah ||7||
त्रयमन्तरङ्गं पूर्वेभ्यः ॥७॥
trayam antaraṅgaṁ pūrvebhyaḥ ॥7॥

tad api bahir-angam nirbijasya ||8||
तदपि बहिरङ्गं निर्बीजस्य ॥८॥
tad api bahir-aṅgaṁ nirbījasya ॥8॥

vyutthana-nirodha-sanskarayor abhibhava-pradurbhavau nirodha-ksana-chittanvayo nirodha-parinamah ||9||
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥९॥
vyutthāna-nirodha-saṁskārayor abhibhava-prādurbhāvau nirodha-kṣaṇa-cittānvayo nirodha-pariṇāmaḥ ॥9॥

tasya prashanta-vahita sanskarat ||10||
तस्य प्रशान्तवाहिता संस्कारात् ॥१०॥
tasya praśānta-vāhitā saṁskārāt ॥10॥

sarvarthataikagratayoh ksayodayau chittasya samadhi-parinamah ||11||
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥११॥
sarvārthataikāgratayoḥ kṣayodayau cittasya samādhi-pariṇāmaḥ ॥11॥

tatah punah shantoditau tulya-pratyayau chittasyaikagrata-parinamah ||12||
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥१२॥
tataḥ punaḥ śāntoditau tulya-pratyayau cittasyaikāgratā-pariṇāmaḥ ॥12॥

etena bhutendriyeshu dharma-laksanavastha-parinama vyakhyatah ||13||
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥१३॥
etena bhūtendriyeṣu dharma-lakṣaṇāvasthā-pariṇāmā vyākhyātāḥ ॥13॥

shantoditavyapadeshya-dharmanupati dharmi ||14||
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥१४॥
śāntoditāvyapadeśya-dharmānupātī dharmī ॥14॥

kramanyatvam parinamanyatve hetuh ||15||
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥१५॥
kramānyatvaṁ pariṇāmānyatve hetuḥ ॥15॥

parinama-traya-sanyamad atitanagata-jnanam ||16||
परिणामत्रयसंयमादतीतानागतज्ञानम् ॥१६॥
pariṇāma-traya-saṁyamād atītānāgata-jñānam ॥16॥

shabdartha-pratyayanam itaretaradhyasat sankaras tat-pravibhaga-sanyamat sarva-bhuta-ruta-jnanam ||17||
शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥१७॥
śabdārtha-pratyayānām itaretarādhyāsāt saṁkaras tat-pravibhāga-saṁyamāt sarva-bhūta-ruta-jñānam ॥17॥

sanskara-saksatkaranat purva-jati-jnanam ||18||
संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥१८॥
saṁskāra-sākṣātkaraṇāt pūrva-jāti-jñānam ॥18॥

pratyayasya para-chitta-jnanam ||19||
प्रत्ययस्य परचित्तज्ञानम् ॥१९॥
pratyayasya para-citta-jñānam ॥19॥

na cha tat salambanam tasyavishayi-bhutatvat ||20||
न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥२०॥
na ca tat sālambanaṁ tasyāviṣayī-bhūtatvāt ॥20॥

kaya-rupa-sanyamat tad-grahya-shakti-stambhe chaksuh-prakashasamprayoge 'ntardhanam ||21||
कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगे ऽन्तर्धानम् ॥२१॥
kāya-rūpa-saṁyamāt tad-grāhya-śakti-stambhe cakṣuḥ-prakāśāsaṁprayoge 'ntardhānam ॥21॥

etena shabdady-antardhanam uktam ||
एतेन शब्दाद्यन्तर्धानमुक्तम् ॥
etena śabdādy-antardhānam uktam ॥

sopakramam nirupakramam cha karma tat-sanyamad aparanta-jnanam arishtebhyo va ||22||
सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥२२॥
sopakramaṁ nirupakramaṁ ca karma tat-saṁyamād aparānta-jñānam ariṣṭebhyo vā ॥22॥

maitry-adishu balani ||23||
मैत्र्यादिषु बलानि ॥२३॥
maitry-ādiṣu balāni ॥23॥

baleshu hasti-baladini ||24||
बलेषु हस्तिबलादीनि ॥२४॥
baleṣu hasti-balādīni ॥24॥

pravritty-aloka-nyasat suksma-vyavahita-viprakrishta-jnanam ||25||
प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥२५॥
pravr̥tty-āloka-nyāsāt sūkṣma-vyavahita-viprakr̥ṣṭa-jñānam ॥25॥

bhuvana-jnanam surye sanyamat ||26||
भुवनज्ञानं सूर्ये संयमात् ॥२६॥
bhuvana-jñānaṁ sūrye saṁyamāt ॥26॥

chandre tara-vyuha-jnanam ||27||
चन्द्रे ताराव्यूहज्ञानम् ॥२७॥
candre tārā-vyūha-jñānam ॥27॥

dhruve tad-gati-jnanam ||28||
ध्रुवे तद्गतिज्ञानम् ॥२८॥
dhruve tad-gati-jñānam ॥28॥

nabhi-chakre kaya-vyuha-jnanam ||29||
नाभिचक्रे कायव्यूहज्ञानम् ॥२९॥
nābhi-cakre kāya-vyūha-jñānam ॥29॥

kantha-kupe ksut-pipasa-nivrittih ||30||
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥३०॥
kaṇṭha-kūpe kṣut-pipāsā-nivr̥ttiḥ ॥30॥

kurma-nadyam sthairyam ||31||
कूर्मनाड्यां स्थैर्यम् ॥३१॥
kūrma-nāḍyāṁ sthairyam ॥31॥

murdha-jyotishi siddha-darshanam ||32||
मूर्धज्योतिषि सिद्धदर्शनम् ॥३२॥
mūrdha-jyotiṣi siddha-darśanam ॥32॥

pratibhad va sarvam ||33||
प्रातिभाद्वा सर्वम् ॥३३॥
prātibhād vā sarvam ॥33॥

hridaye chitta-samvit ||34||
हृदये चित्तसंवित् ॥३४॥
hr̥daye citta-saṁvit ॥34॥

sattva-purushayor atyantasankirnayoh pratyayavishesho bhogah pararthatvat svartha-sanyamat purusha-jnanam ||35||
सत्त्वपुरुषायोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम् ॥३५॥
sattva-puruṣāyor atyantāsaṁkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthatvāt svārtha-saṁyamāt puruṣa-jñānam ॥35॥

tatah pratibha-shravana-vedanadarshasvada-varta jayante ||36||
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥३६॥
tataḥ prātibha-śrāvaṇa-vedanādarśāsvāda-vārtā jāyante ॥36॥

te samadhav upasarga vyutthane siddhayah ||37||
ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥३७॥
te samādhāv upasargā vyutthāne siddhayaḥ ॥37॥

bandha-karana-shaithilyat prachara-samvedanach cha chittasya para-shariraveshah ||38||
बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥३८॥
bandha-kāraṇa-śaithilyāt pracāra-saṁvedanāc ca cittasya para-śarīrāveśaḥ ॥38॥

udana-jayaj-jala-panka-kantakadishv asanga utkrantish cha ||39||
उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥३९॥
udāna-jayāj-jala-paṅka-kaṇṭakādiṣv asaṅga utkrāntiś ca ॥39॥

samana-jayaj jvalanam ||40||
समानजयाज्ज्वलनम् ॥४०॥
samāna-jayāj jvalanam ॥40॥

shrotrakashayoh sambandha-sanyamad divyam shrotram ||41||
श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम् ॥४१॥
śrotrākāśayoḥ saṁbandha-saṁyamād divyaṁ śrotram ॥41॥

kayakashayoh sambandha-sanyamal laghu-tula-samapattesh chakasha-gamanam ||42||
कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम् ॥४२॥
kāyākāśayoḥ saṁbandha-saṁyamāl laghu-tūla-samāpatteś cākāśa-gamanam ॥42॥

bahir-akalpita vrittir maha-videha tatah prakashavarana-ksayah ||43||
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥४३॥
bahir-akalpitā vr̥ttir mahā-videhā tataḥ prakāśāvaraṇa-kṣayaḥ ॥43॥

sthula-svarupa-suksmanvayarthavattva-sanyamad bhuta-jayah ||44||
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥४४॥
sthūla-svarūpa-sūkṣmānvayārthavattva-saṁyamād bhūta-jayaḥ ॥44॥

tato 'nimadi-pradurbhavah kaya-sampat tad-dharmanabhighatash cha ||45||
ततो ऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च ॥४५॥
tato 'ṇimādi-prādurbhāvaḥ kāya-saṁpat tad-dharmānabhighātaś ca ॥45॥

rupa-lavanya-bala-vajra-sanhananatvani kaya-sampat ||46||
रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥४६॥
rūpa-lāvaṇya-bala-vajra-saṁhananatvāni kāya-saṁpat ॥46॥

grahana-svarupasmitanvayarthavattva-sanyamad indriya-jayah ||47||
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥४७॥
grahaṇa-svarūpāsmitānvayārthavattva-saṁyamād indriya-jayaḥ ॥47॥

tato mano-javitvam vikarana-bhavah pradhana-jayash cha ||48||
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥४८॥
tato mano-javitvaṁ vikaraṇa-bhāvaḥ pradhāna-jayaś ca ॥48॥

sattva-purushanyata-khyati-matrasya sarva-bhavadhishthatritvam sarva-jnatritvam cha ||49||
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥४९॥
sattva-puruṣānyatā-khyāti-mātrasya sarva-bhāvādhiṣṭhātr̥tvaṁ sarva-jñātr̥tvaṁ ca ॥49॥

tad-vairagyad api dosha-bija-ksaye kaivalyam ||50||
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥५०॥
tad-vairāgyād api doṣa-bīja-kṣaye kaivalyam ॥50॥

sthany-upanimantrane sanga-smayakaranam punar anishta-prasangat ||51||
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥५१॥
sthāny-upanimantraṇe saṅga-smayākaraṇaṁ punar aniṣṭa-prasaṅgāt ॥51॥

ksana-tat-kramayoh sanyamad vivekajam jnanam ||52||
क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥५२॥
kṣaṇa-tat-kramayoḥ saṁyamād vivekajaṁ jñānam ॥52॥

jati-laksana-deshair anyatanavachchhedat tulyayos tatah pratipattih ||53||
जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः ॥५३॥
jāti-lakṣaṇa-deśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ ॥53॥

tarakam sarva-vishayam sarvatha-vishayam akramam cheti vivekajam jnanam ||54||
तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥५४॥
tārakaṁ sarva-viṣayaṁ sarvathā-viṣayam akramaṁ ceti vivekajaṁ jñānam ॥54॥

sattva-purushayoh shuddhi-sanye kaivalyam iti ||55||
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥५५॥
sattva-puruṣayoḥ śuddhi-sāmye kaivalyam iti ॥55॥

Messages and ratings

Your rating:

No messages.