Philosophy ▸ Source texts and Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~yama”s+ca_niyama”s+cai=va*;_aasana.m_ca_tata.h_param_|~~ ~i~yama.h~~ Nominativ Singular yama [...] para Adjektiv hinaus über, jenseits, nach ~h2~praa.naa=yaama”s+caturtha.h_syaat;+pratyaahaaras+ [...] das Zurückziehen der Sinne (pratyāhāra). ~h2~tatas+tu_dhaara.naa_proktaa;_dhyaana.m_saptamam+ucyate_|~~
Philosophy ▸ Source texts and Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~evam-abhyaasa-yogena;_siddhir+aara.mbha-sa.mbhavaa_|~~ ~i~evam-~~ evam Partikel so, auf diese [...] Substantiv Feminin Entstehung, Geburt, Eintreten ~h2~tato_bhaved+gha.taa=vasthaa;_pavanaa=bhyaasina.h_ [...] kultiviert (pavanābhyāsinaḥ | abl sg). ~h2~praa.naa=paanau_mano-vaayuu;_jiivaa=tma-param-aatmanau_|~~
Philosophy ▸ Source texts and Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~no_cec+chi.syaa_hi_bahavo;_bhavanty+eva_na_sa.m”saya.h_|~~ ~i~no_~~ no Partikel und nicht cet [...] Singular saṁśaya Substantiv Maskulin Zweifel ~h2~sva-sva-kaarye.su_yogii=ndra.m;_praarthayanti_na_sa [...] Singular saṁśaya Substantiv Maskulin Zweifel ~h2~tat-karma-kara.na-vyagra.h;_svaa=bhyaase_vism.rto
Philosophy ▸ Source texts and Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~kara.na.m_vipariitaa=khyaa.m;_sarva-vyaadhi-vinaa”sanam_|~~ ~i~kara.nam~~ Nominativ Singular kara [...] auseinander, getrennt ~iñāśana Adjektiv zerstörend ~h2~nityam+abhyaasa-yuktasya;_ja.thara-gnir+vivardhat [...] dessen Feuer (agni) im Bauch steigert sich. ~h2~aahaaro_bahulas+tasya;_sa.mpaadya.h_saa”nk.rte_dhruvam_|~~
Philosophy ▸ Source texts and Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~prathamaa=bhyaasa-kaale_tu;_prave”sas+tu_mahaa-mune_||51||~~ ~i~prathama~~ Karmadhāraya-Kompositum [...] Schweiger Am Anfang der Praxis, oh großer Weiser, … ~h2~aalasya.m_prathamo_vighno;_dvitiiyas+tu_prakathanam_|~~ [...] ~i~prakathana~~ Substantiv Maskulin Reden, Gerede ~h2~puurvo=kta-dhuurta-go.s.thii_ca;_t.rtiiyo_mantra-
Philosophy ▸ Source texts and Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~vaayu.h_sa.mprerito_yatnaat;+agninaa_saha_ku.n.daliim_|~~ ~i~vaayu.h_~~ Nominativ Singular vāyu [...] Substantiv Feminin die Kundalini, die Aufgewickelte ~h2~bodhayitvaa_su.sumnaayaa.m;_pravi”sed+avirodhata.h_|~~ [...] ~i~avirodha~~ Adjektiv tas Suffix ohne Hindernis ~h2~vaayunaa_saha_citta.m_tu;_pravi”sec+ca_mahaa-path