Es ist eine meditative Praxis, das Yoga Sūtra zu chanten. Nutzte die Lautschrift, um die genaue Aussprache zu verstehen und chante in Call & Response mit Ronald das ganze 2. Kapitel.

Yoga Sutra 2: Über die spirituelle Praxis

tapah svadhyayeshvarapranidhanani kriya-yogah ||1||
तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥१॥
tapaḥ svādhyāyeśvarapraṇidhānāni kriyā-yogaḥ ॥1॥

samadhi-bhavanarthah klesha-tanukaranarthash cha ||2||
समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥२॥
samādhi-bhāvanārthaḥ kleśa-tanūkaraṇārthaś ca ॥2॥

avidyasmita-raga-dveshabhiniveshah kleshah ||3||
अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥३॥
avidyāsmitā-rāga-dveṣābhiniveśāḥ kleśāḥ ॥3॥

avidya ksetram uttaresham prasupta-tanu-vichchhinnodaranam ||4||
अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥४॥
avidyā kṣetram uttareṣāṁ prasupta-tanu-vicchinnodārāṇām ॥4॥

anityashuchi-duhkhanatmasu nitya-shuchi-sukhatma-khyatir avidya ||5||
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥५॥
anityāśuci-duḥkhānātmasu nitya-śuci-sukhātma-khyātir avidyā ॥5॥

drig-darshana-shaktyor ekatmatevasmita ||6||
दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥६॥
dr̥g-darśana-śaktyor ekātmatevāsmitā ॥6॥

sukhanushayi ragah ||7||
सुखानुशयी रागः ॥७॥
sukhānuśayī rāgaḥ ॥7॥

duhkhanushayi dveshah ||8||
दुःखानुशयी द्वेषः ॥८॥
duḥkhānuśayī dveṣaḥ ॥8॥

svarasa-vahi vidusho 'pi tatha rudho 'bhiniveshah ||9||
स्वरसवाही विदुषो ऽपि तथा रूढो ऽभिनिवेशः ॥९॥
svarasa-vāhī viduṣo 'pi tathā rūḍho 'bhiniveśaḥ ॥9॥

te pratiprasava-heyah suksmah ||10||
ते प्रतिप्रसवहेयाः सूक्ष्माः ॥१०॥
te pratiprasava-heyāḥ sūkṣmāḥ ॥10॥

dhyana-heyas tad-vrittayah ||11||
ध्यानहेयास्तद्वृत्तयः ॥११॥
dhyāna-heyās tad-vr̥ttayaḥ ॥11॥

klesha-mulah karmashayo drishtadrishta-janma-vedaniyah ||12||
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥१२॥
kleśa-mūlaḥ karmāśayo dr̥ṣṭādr̥ṣṭa-janma-vedanīyaḥ ॥12॥

sati mule tad-vipako jaty-ayur-bhogah ||13||
सति मूले तद्विपाको जात्यायुर्भोगाः ॥१३॥
sati mūle tad-vipāko jāty-āyur-bhogāḥ ॥13॥

te hlada-paritapa-phalah punyapunya-hetutvat ||14||
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥१४॥
te hlāda-paritāpa-phalāḥ puṇyāpuṇya-hetutvāt ॥14॥

parinama-tapa-sanskara-duhkhair guna-vritti-virodhach cha duhkham eva sarvam vivekinah ||15||
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥१५॥
pariṇāma-tāpa-saṁskāra-duḥkhair guṇa-vr̥tti-virodhāc ca duḥkham eva sarvaṁ vivekinaḥ ॥15॥

heyam duhkham anagatam ||16||
हेयं दुःखमनागतम् ॥१६॥
heyaṁ duḥkham anāgatam ॥16॥

drashtri-drishyayoh sanyogo heya-hetuh ||17||
द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥१७॥
draṣṭr̥-dr̥śyayoḥ saṁyogo heya-hetuḥ ॥17॥

prakasha-kriya-sthiti-shilam bhutendriyatmakam bhogapavargartham drishyam ||18||
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥१८॥
prakāśa-kriyā-sthiti-śīlaṁ bhūtendriyātmakaṁ bhogāpavargārthaṁ dr̥śyam ॥18॥

visheshavishesha-lingamatralingani guna-parvani ||19||
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥१९॥
viśeṣāviśeṣa-liṅgamātrāliṅgāni guṇa-parvāṇi ॥19॥

drashta drishi-matrah shuddho 'pi pratyayanupashyah ||20||
द्रष्टा दृशिमात्रः शुद्धो ऽपि प्रत्ययानुपश्यः ॥२०॥
draṣṭā dr̥śi-mātraḥ śuddho 'pi pratyayānupaśyaḥ ॥20॥

tad-artha eva drishyasyatma ||21||
तदर्थ एव दृश्यस्यात्मा ॥२१॥
tad-artha eva dr̥śyasyātmā ॥21॥

kritartham prati-nashtam apy anashtam tad anya-sadharanatvat ||22||
कृतार्थं प्रतिनष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥२२॥
kr̥tārthaṁ prati-naṣṭam apy anaṣṭaṁ tad anya-sādhāraṇatvāt ॥22॥

sva-svami-shaktyoh svarupopalabdhi-hetuh sanyogah ||23||
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥२३॥
sva-svāmi-śaktyoḥ svarūpopalabdhi-hetuḥ saṁyogaḥ ॥23॥

tasya hetur avidya ||24|
तस्य हेतुरविद्या ॥२४।
tasya hetur avidyā ॥24।

tad-abhavat sanyogabhavo hanam tad-drisheh kaivalyam ||25||
तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥२५॥
tad-abhāvāt saṁyogābhāvo hānaṁ tad-dr̥śeḥ kaivalyam ॥25॥

viveka-khyatir aviplava hanopayah ||26||
विवेकख्यातिरविप्लवा हानोपायः ॥२६॥
viveka-khyātir aviplavā hānopāyaḥ ॥26॥

tasya saptadha pranta-bhumih prajna ||27||
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥२७॥
tasya saptadhā prānta-bhūmiḥ prajñā ॥27॥

yoganganushthanad ashuddhi-ksaye jnana-diptir a-viveka-khyateh ||28||
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥२८॥
yogāṅgānuṣṭhānād aśuddhi-kṣaye jñāna-dīptir ā-viveka-khyāteḥ ॥28॥

yama-niyamasana-pranayama-pratyahara-dharana-dhyana-samadhayo 'shtav angani ||29||
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो ऽष्टावङ्गानि ॥२९॥
yama-niyamāsana-prāṇāyāma-pratyāhāra-dhāraṇā-dhyāna-samādhayo 'ṣṭāv aṅgāni ॥29॥

ahinsa-satyasteya-brahmacharyaparigraha yamah ||30||
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥३०॥
ahiṁsā-satyāsteya-brahmacaryāparigrahā yamāḥ ॥30॥

jati-desha-kala-samayanavachchhinnah sarva-bhauma mahavratam ||31||
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥३१॥
jāti-deśa-kāla-samayānavacchinnāḥ sārva-bhaumā mahāvratam ॥31॥

shaucha-santosha-tapah-svadhyayeshvara-pranidhanani niyamah ||32||
शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥३२॥
śauca-saṁtoṣa-tapaḥ-svādhyāyeśvara-praṇidhānāni niyamāḥ ॥32॥

vitarka-badhane pratipaksa-bhavanam ||33||
वितर्कबाधने प्रतिपक्षभावनम् ॥३३॥
vitarka-bādhane pratipakṣa-bhāvanam ॥33॥

vitarka hinsadayah krita-karitanumodita lobha-krodha-moha-purvaka nridu-madhyadhimatra duhkhajnanananta-phala iti-pratipaksa-bhavanam ||34||
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इतिप्रतिपक्षभावनम् ॥३४॥
vitarkā hiṁsādayaḥ kr̥ta-kāritānumoditā lobha-krodha-moha-pūrvakā mr̥du-madhyādhimātrā duḥkhājñānānanta-phalā iti-pratipakṣa-bhāvanam ॥34॥

ahinsa-pratishthayam tat-sannidhau vaira-tyagah ||35||
अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः ॥३५॥
ahiṁsā-pratiṣṭhāyāṁ tat-saṁnidhau vaira-tyāgaḥ ॥35॥

satya-pratishthayam kriya-phalashrayatvam ||36||
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥३६॥
satya-pratiṣṭhāyāṁ kriyā-phalāśrayatvam ॥36॥

asteya-pratishthayam sarva-ratnopasthanam ||37||
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥३७॥
asteya-pratiṣṭhāyāṁ sarva-ratnopasthānam ॥37॥

brahmacharya-pratishthayam virya-labhah ||38||
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥३८॥
brahmacarya-pratiṣṭhāyāṁ vīrya-lābhaḥ ॥38॥

aparigraha-sthairye janma-kathanta-sambodhah ||39||
अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः ॥३९॥
aparigraha-sthairye janma-kathaṁtā-saṁbodhaḥ ॥39॥

shauchat svanga-jugupsa parair asansargah ||40||
शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥४०॥
śaucāt svāṅga-jugupsā parair asaṁsargaḥ ॥40॥

sattva-shuddhi-saumanasyaikagryendriya-jayatma-darshana-yogyatvani cha ||41||
सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥४१॥
sattva-śuddhi-saumanasyaikāgryendriya-jayātma-darśana-yogyatvāni ca ॥41॥

santoshad anuttamah sukha-labhah ||42||
संतोषादनुत्तमः सुखलाभः ॥४२॥
saṁtoṣād anuttamaḥ sukha-lābhaḥ ॥42॥

kayendriya-siddhir ashuddhi-ksayat tapasah ||43||
कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥४३॥
kāyendriya-siddhir aśuddhi-kṣayāt tapasaḥ ॥43॥

svadhyayad ishta-devata-samprayogah ||44||
स्वाध्यायादिष्टदेवतासंप्रयोगः ॥४४॥
svādhyāyād iṣṭa-devatā-saṁprayogaḥ ॥44॥

samadhi-siddhir ishvarapranidhanat ||45||
समाधिसिद्धिरीश्वरप्रणिधानात् ॥४५॥
samādhi-siddhir īśvarapraṇidhānāt ॥45॥

sthira-sukham asanam ||46||
स्थिरसुखमासनम् ॥४६॥
sthira-sukham āsanam ॥46॥

prayatna-shaithilyananta-samapattibhyam ||47||
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥४७॥
prayatna-śaithilyānanta-samāpattibhyām ॥47॥

tato dvandvanabhighatah ||48||
ततो द्वंद्वानभिघातः ॥४८॥
tato dvaṁdvānabhighātaḥ ॥48॥

tasmin sati shvasa-prashvasayor gati-vichchhedah pranayamah ||49||
तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥४९॥
tasmin sati śvāsa-praśvāsayor gati-vicchedaḥ prāṇāyāmaḥ ॥49॥

bahyabhyantara-stambha-vrittir desha-kala-sankhyabhih paridrishto dirgha-suksmah ||50||
बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥५०॥
bāhyābhyantara-stambha-vr̥ttir deśa-kāla-saṁkhyābhiḥ paridr̥ṣṭo dīrgha-sūkṣmaḥ ॥50॥

bahyabhyantara-vishayaksepi chaturthah ||51||
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥५१॥
bāhyābhyantara-viṣayākṣepī caturthaḥ ॥51॥

tatah ksiyate prakashavaranam ||52||
ततः क्षीयते प्रकाशावरणम् ॥५२॥
tataḥ kṣīyate prakāśāvaraṇam ॥52॥

dharanasu cha yogyata manasah ||53||
धारणासु च योग्यता मनसः ॥५३॥
dhāraṇāsu ca yogyatā manasaḥ ॥53॥

svavishayasamprayoge chittasya svarupanukara ivendriyanam pratyaharah ||54||
स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥५४॥
svaviṣayāsaṁprayoge cittasya svarūpānukāra ivendriyāṇāṁ pratyāhāraḥ ॥54॥

tatah parama vashyatendriyanam ||55||
ततः परमा वश्यतेन्द्रियाणाम् ॥५५॥
tataḥ paramā vaśyatendriyāṇām ॥55॥

Messages and ratings

Your rating:

No messages.