Philosophy ▸ Source texts and Sanskrit ▸ Sanskrit Grammatik-(Ronald) ▸ Verbalwurzeln
Passiv Klasse Bedeutung Besonderheit aṅk aṅkayati / te aṅkita 10 kennzeichnen añc añcati añcita 1 biegen [...] anakti akta 7 salben, schmücken, ehren aṭ aṭati / te aṭita 1 herumstreifen ad atti 2 essen PPP eigentlich [...] arthayate arthita 10 verlangen, bitten arh arhati / te arhita 1 dürfen, müssen, können av avati avita 1
karma lipyate nare ॥2॥ asuryā nāma te lokā; andhena tamasāvrrtāḥ । tāṁs te pretyābhigacchanti; ye ke cātma-hano [...] prājāpatya; vyūha raśmīn samūha tejaḥ । yat te; rūpaṁ kalyāṇatamaṁ, tat te paśyāmi; yo 'sāv asau, puruṣaḥ so 'ham [...] tamaḥ praviśanti; ye'vidyām upāsate । tato bhūya iva te tamo; ya u vidyāyāṁ ratāḥ ॥9॥ anyad evāhur vidyayā*;
Philosophy ▸ Sanskrit and Devanagari ▸ Grammatik ▸ Pronomen
Neutrum sg du pl Nom. _tát_ _té_ _tā́ni_ Voc. tat te tā́ni Acc. _tát_ _té_ _tā́ni_ Ins. téna tā́bhyām [...] téṣu Femininum sg du pl Nom. sā́ té tā́ḥ Voc. se te tā́ḥ Acc. tā́m té tā́ḥ Ins. táyā tā́bhyām tā́bhiḥ