Are you looking for certain information regarding Ashtanga Yoga? Here you can search all pages of AshtangaYoga.info, looking for one or more key words.
Philosophy ▸ Source texts and Sanskrit ▸ Yoga-Sutra ▸ Yoga Sutra 3: UEber Ergebnisse der Yogapraxis (Ronald, Laura)
kaya-rupa-sanyamat tad-grahya-shakti-stambhe chaksuh-prakashasamprayoge 'ntardhanam ||21|| कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगे ऽन्तर्धानम् ॥२१॥ kāya-rūpa-saṁyamāt tad-grāhya-śak
maitry-adishu balani ||23|| मैत्र्यादिषु बलानि ॥२३॥ maitry-ādiṣu balāni ॥23॥ maitrī Dvandva -Kompositum maitrī Substantiv Feminin Freundlichkeit ādiṣu Lokativ Plural ādi Adjektiv etc., beginnend mit b
bhuvana-jnanam surye sanyamat ||26|| भुवनज्ञानं सूर्ये संयमात् ॥२६॥ bhuvana-jñānaṁ sūrye saṁyamāt ॥26॥ bhuvana Tatpuruṣa -Kompositum Genitiv bhuvana Substantiv Neutrum Welt bhuvana Substantiv Neutrum
nabhi-chakre kaya-vyuha-jnanam ||29|| नाभिचक्रे कायव्यूहज्ञानम् ॥२९॥ nābhi-cakre kāya-vyūha-jñānam ॥29॥ nābhi Tatpuruṣa -Kompositum Lokativ nābhi Substantiv Feminin Nabel cakre Lokativ Singular cakra
sattva-purushayor atyantasankirnayoh pratyayavishesho bhogah pararthatvat svartha-sanyamat purusha-jnanam ||35|| सत्त्वपुरुषायोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञ
shabdartha-pratyayanam itaretaradhyasat sankaras tat-pravibhaga-sanyamat sarva-bhuta-ruta-jnanam ||17|| शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥१७॥ śabdārtha-praty
Community ▸ Network
Dynamics spricht deshalb von einem zweiten Rang (2 nd tier), und das integrale Bewusstsein ist die erste