Are you looking for certain information regarding Ashtanga Yoga? Here you can search all pages of AshtangaYoga.info, looking for one or more key words.

Funktions Seiten
Searched for 6.2.
  • DYS 150-158: Vajrolimudrā

    Philosophy    ▸   Source texts and Sanskrit    ▸   Dattatreyayogashastra (Ronald, Nils Jacob)

    ~h2~vajroli.m_kathayi.syaami;_gopita.m_sarva-yogibhi.h_|~~ ~i~vajrolim~~ Akkusativ Singular vajroli [...] Plural yogin Substantiv Maskulin von Yogis ~h2~atiivai=tad+rahasya.m_tu;_na_deya.m_yasya_kasya_c [...] welche nicht irgendjemandem gegeben werden soll. ~h2~sva-praa.nais+tu_samo_yo_syaat;+tasmai_na_kathaye

  • DYS 21-27: Laya-Yoga = Auflösung

    Philosophy    ▸   Source texts and Sanskrit    ▸   Dattatreyayogashastra (Ronald, Nils Jacob)

    ~h2~taani_sarvaa.ni_vaktu.m_tu;_na_hi_“saknomi_vistaraat_|~~ ~i~taani_~~ Nominativ Plural tad Pronomen [...] Substantiv Maskulin aufgrund der Weitschweifigkeit ~h2~kaanicit+kathayi”syaami;+sahajaa=bhyaasavat+sukha [...] welche von Natur aus einfach praktizierbar sind. ~h2~ti.s.than+gacchan+svapan+bhu~njan;+dhyaayec+chuun

  • DYS 44-50: Hüte Dich vor falschen Yogis

    Philosophy    ▸   Source texts and Sanskrit    ▸   Dattatreyayogashastra (Ronald, Nils Jacob)

    ~h2~mu.n.dito_da.n.da-dhaarii_vaa;_kaa.saaya-vasano_'pi_vaa_|~~ ~i~mu.n.dita.h~~ Nominativ Singular mu [...] Partikel auch vā""" """""""vā""" Partikel oder ~h"""""""2""""""""ñārāyaṇa-vado vāpi; jaṭilo bhasma-lepanaḥ ॥44॥ [...] Haar tragend oder sich mit Asche beschmierend, ... ~h2~dvaada”sa-sthaana-puujo_vaa;_bahu-vatsala-bhaa.sitam_|~~

  • DYS 71-77: Kevala Kumbhaka

    Philosophy    ▸   Source texts and Sanskrit    ▸   Dattatreyayogashastra (Ronald, Nils Jacob)

    ~h2~puurvo=kta-kaale_kurviita;_pavanaa=bhyaasam-eva_ca_|~~ ~i~puurva~~ Karmadhāraya-Kompositum [...] auf diese Weise ca ca Partikel und ~h2~tata.h_para.m_yathe=.s.tha.m_tu;_“sakti.h_syaad+v [...] erhalten, den Atem so lange zu halten wie gewünscht. ~h2~yathe=.s.tha.m_dhaara.naad+vaayo.h;_sidhyet+keval

  • DYS 16-20: Laya-Yoga nach Shiva

    Philosophy    ▸   Source texts and Sanskrit    ▸   Dattatreyayogashastra (Ronald, Nils Jacob)

    ~h2~laya-yoga”s+citta-laya.h;_sa.mketais+tu_prajaayate_|~~ ~i~laya-~~ Tatpuruṣa-Kompositum Genitiv [...] pra Präfix jan Verbalwurzel es entsteht ~h2~aadi-naathena_sa.mketaa;_a.s.tako.ti_prakiirtitaa [...] (ādinātha) hat 80 Millionen Methoden gelehrt. ~h2~saa”nk.rtir-uvaaca_~~ ~i~saa”nk.rti.h~~ Nominativ

  • DYS 55-58: Die Yogi Klause

    Philosophy    ▸   Source texts and Sanskrit    ▸   Dattatreyayogashastra (Ronald, Nils Jacob)

    ~h2~su-”sobhana.m_ma.tha.m_kuryaat;+suuk.sa-dvaara.m_ca_ni-vra.na.m_|~~ ~i~su-~~ Karmadhāraya- [...] Singular vraṇa Substantiv Maskulin Öffnung, Loch ~h2~su.s.thu_lipta.m_gomayena;_sudhaaya_vaa_prayatnata [...] mit, Taddhita Suffix im Sinne eines Instrumentals ~h2~matku.nair+ma”sakair+bhuutair;+varjita.m_ca_prayatnata

  • Yoga Sutra 3.1-4: Über die Meditation (Samyama)

    Philosophy    ▸   Source texts and Sanskrit    ▸   Yoga-Sutra    ▸   Yoga Sutra 3: UEber Ergebnisse der Yogapraxis (Ronald, Laura)

    James Haughton Woods - 1914 ~h2~tatra_pratyayai=kataanataa_dhyaanam_||2||~~ ~i~tatra_~~ Lokativ Singular [...] James R. Ballantyne - 1852 ~h2~tatra_pratyayai=kataanataa_dhyaanam_||2||~~ ~i~tatra_~~ Lokativ Singular [...] Yoga Sūtra Kapitel 3 Satz 1-4 (12.04.2021) ~h2~de"sa-bandha"s-cittasya_dhaara.naa_||1||~~ ~i~de"sa-~~

  • DYS 123-127: Wie der Yogin ein befreites Wesen (jivanmukti) wird

    Philosophy    ▸   Source texts and Sanskrit    ▸   Dattatreyayogashastra (Ronald, Nils Jacob)

    ~h2~vaayu.m_nirudhya_medhaavii;_jiivanmukto_bhaved+dhruvam_|~~ ~i~vaayum~~ Akkusativ Singular vāyu [...] Akkusativ Singular dhruva Adjektiv sicherlich ~h2~samaadhi.h_samataa=vasthaa;_jiivaatma-paramaatmano [...] ~~) und der höchsten Seele (paramātman). ~h2~yadi_syaad+deham+utsra.s.tum;+ichaa_ced+uds.rjet+

  • DYS 78-82: Sei vorsichtig mit der Kraft, die aus der Yogapraxis entsteht

    Philosophy    ▸   Source texts and Sanskrit    ▸   Dattatreyayogashastra (Ronald, Nils Jacob)

    ~h2~svalpa.m_vaa_bahu_vaa_bhuktvaa;_yogii_na_vyathate_tadaa_|~~ ~i~salpam~~ Akkusativ Singular svalpa [...] Fall tadā tadā Adverb dann, darauf ~h2~alpa-muutra-purii.sa”s+ca;_svalpa-nidraa_ca_jaaya [...] wenig zu schlafen (svalpa-nidrā | nom sg). ~h2~krimayo_duu.sikaa_laalaa;_svedo_dur-gandhitaa_tano

  • DYS 92-96: Die Sinneskontrolle (pratyahara)

    Philosophy    ▸   Source texts and Sanskrit    ▸   Dattatreyayogashastra (Ronald, Nils Jacob)

    ~h2~indriyaa.nii=ndriyaa=rthebhyo;_yat+patyaaharati_sphu.tam_|~~ ~i~indriyaa.ni~~ Nominativ Plural ~ [...] Akkusativ Singular sphuṭa Adjektiv vollständig ~h2~yogii_kumbhakam+aasthaaya;_pratyaahaara.h_sa_ucya [...] Zurückziehen der Sinne (pratyāhāra) genannt. ~h2~yad+yat+pa”syati_cak.surbhyaa.m;_tat+tad+aatme=ti



  • Copyright © 2023 AYI®

    All rights reserverd | AGB | Impressum | Data Privacy