Philosophy ▸ Source texts and Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~vajroli.m_kathayi.syaami;_gopita.m_sarva-yogibhi.h_|~~ ~i~vajrolim~~ Akkusativ Singular vajroli [...] Plural yogin Substantiv Maskulin von Yogis ~h2~atiivai=tad+rahasya.m_tu;_na_deya.m_yasya_kasya_c [...] welche nicht irgendjemandem gegeben werden soll. ~h2~sva-praa.nais+tu_samo_yo_syaat;+tasmai_na_kathaye
Philosophy ▸ Source texts and Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~taani_sarvaa.ni_vaktu.m_tu;_na_hi_“saknomi_vistaraat_|~~ ~i~taani_~~ Nominativ Plural tad Pronomen [...] Substantiv Maskulin aufgrund der Weitschweifigkeit ~h2~kaanicit+kathayi”syaami;+sahajaa=bhyaasavat+sukha [...] welche von Natur aus einfach praktizierbar sind. ~h2~ti.s.than+gacchan+svapan+bhu~njan;+dhyaayec+chuun
Philosophy ▸ Source texts and Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~mu.n.dito_da.n.da-dhaarii_vaa;_kaa.saaya-vasano_'pi_vaa_|~~ ~i~mu.n.dita.h~~ Nominativ Singular mu [...] Partikel auch vā""" """""""vā""" Partikel oder ~h"""""""2""""""""ñārāyaṇa-vado vāpi; jaṭilo bhasma-lepanaḥ ॥44॥ [...] Haar tragend oder sich mit Asche beschmierend, ... ~h2~dvaada”sa-sthaana-puujo_vaa;_bahu-vatsala-bhaa.sitam_|~~
Philosophy ▸ Source texts and Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~puurvo=kta-kaale_kurviita;_pavanaa=bhyaasam-eva_ca_|~~ ~i~puurva~~ Karmadhāraya-Kompositum [...] auf diese Weise ca ca Partikel und ~h2~tata.h_para.m_yathe=.s.tha.m_tu;_“sakti.h_syaad+v [...] erhalten, den Atem so lange zu halten wie gewünscht. ~h2~yathe=.s.tha.m_dhaara.naad+vaayo.h;_sidhyet+keval
Philosophy ▸ Source texts and Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~laya-yoga”s+citta-laya.h;_sa.mketais+tu_prajaayate_|~~ ~i~laya-~~ Tatpuruṣa-Kompositum Genitiv [...] pra Präfix jan Verbalwurzel es entsteht ~h2~aadi-naathena_sa.mketaa;_a.s.tako.ti_prakiirtitaa [...] (ādinātha) hat 80 Millionen Methoden gelehrt. ~h2~saa”nk.rtir-uvaaca_~~ ~i~saa”nk.rti.h~~ Nominativ
Philosophy ▸ Source texts and Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~su-”sobhana.m_ma.tha.m_kuryaat;+suuk.sa-dvaara.m_ca_ni-vra.na.m_|~~ ~i~su-~~ Karmadhāraya- [...] Singular vraṇa Substantiv Maskulin Öffnung, Loch ~h2~su.s.thu_lipta.m_gomayena;_sudhaaya_vaa_prayatnata [...] mit, Taddhita Suffix im Sinne eines Instrumentals ~h2~matku.nair+ma”sakair+bhuutair;+varjita.m_ca_prayatnata
Philosophy ▸ Source texts and Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~vaayu.m_nirudhya_medhaavii;_jiivanmukto_bhaved+dhruvam_|~~ ~i~vaayum~~ Akkusativ Singular vāyu [...] Akkusativ Singular dhruva Adjektiv sicherlich ~h2~samaadhi.h_samataa=vasthaa;_jiivaatma-paramaatmano [...] ~~) und der höchsten Seele (paramātman). ~h2~yadi_syaad+deham+utsra.s.tum;+ichaa_ced+uds.rjet+
Philosophy ▸ Source texts and Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~indriyaa.nii=ndriyaa=rthebhyo;_yat+patyaaharati_sphu.tam_|~~ ~i~indriyaa.ni~~ Nominativ Plural ~ [...] Akkusativ Singular sphuṭa Adjektiv vollständig ~h2~yogii_kumbhakam+aasthaaya;_pratyaahaara.h_sa_ucya [...] Zurückziehen der Sinne (pratyāhāra) genannt. ~h2~yad+yat+pa”syati_cak.surbhyaa.m;_tat+tad+aatme=ti